Original

प्रयागे देवयजने देवारण्येषु चैव ह ।भोगवत्यां तथा राजन्कौशिकस्याश्रमे तथा ॥ २६ ॥

Segmented

प्रयागे देव-यजने देव-अरण्येषु च एव ह भोगवत्याम् तथा राजन् कौशिकस्य आश्रमे तथा

Analysis

Word Lemma Parse
प्रयागे प्रयाग pos=n,g=m,c=7,n=s
देव देव pos=n,comp=y
यजने यजन pos=n,g=n,c=7,n=s
देव देव pos=n,comp=y
अरण्येषु अरण्य pos=n,g=n,c=7,n=p
pos=i
एव एव pos=i
pos=i
भोगवत्याम् भोगवती pos=n,g=f,c=7,n=s
तथा तथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कौशिकस्य कौशिक pos=n,g=m,c=6,n=s
आश्रमे आश्रम pos=n,g=m,c=7,n=s
तथा तथा pos=i