Original

तत्र पुण्येषु देशेषु साप्लुताङ्गी दिवानिशम् ।व्यचरत्काशिकन्या सा यथाकामविचारिणी ॥ २४ ॥

Segmented

तत्र पुण्येषु देशेषु सा आप्लुत-अङ्गी दिवानिशम् व्यचरत् काशि-कन्या सा यथाकाम-विचारिन्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
पुण्येषु पुण्य pos=a,g=m,c=7,n=p
देशेषु देश pos=n,g=m,c=7,n=p
सा तद् pos=n,g=f,c=1,n=s
आप्लुत आप्लु pos=va,comp=y,f=part
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
दिवानिशम् दिवानिशम् pos=i
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
काशि काशि pos=n,comp=y
कन्या कन्या pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
यथाकाम यथाकाम pos=a,comp=y
विचारिन् विचारिन् pos=a,g=f,c=1,n=s