Original

शीर्णपर्णेन चैकेन पारयामास चापरम् ।संवत्सरं तीव्रकोपा पादाङ्गुष्ठाग्रधिष्ठिता ॥ २१ ॥

Segmented

शीर्ण-पर्णेन च एकेन पारयामास च अपरम् संवत्सरम् तीव्र-कोपा पादाङ्गुष्ठ-अग्र-धिष्ठिता

Analysis

Word Lemma Parse
शीर्ण शृ pos=va,comp=y,f=part
पर्णेन पर्ण pos=n,g=n,c=3,n=s
pos=i
एकेन एक pos=n,g=n,c=3,n=s
पारयामास पारय् pos=v,p=3,n=s,l=lit
pos=i
अपरम् अपर pos=n,g=m,c=2,n=s
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
तीव्र तीव्र pos=a,comp=y
कोपा कोप pos=n,g=f,c=1,n=s
पादाङ्गुष्ठ पादाङ्गुष्ठ pos=n,comp=y
अग्र अग्र pos=n,comp=y
धिष्ठिता अधिष्ठा pos=va,g=f,c=1,n=s,f=part