Original

न चैव युधि शक्नोमि भीष्मं शस्त्रभृतां वरम् ।विशेषयितुमत्यर्थमुत्तमास्त्राणि दर्शयन् ॥ २ ॥

Segmented

न च एव युधि शक्नोमि भीष्मम् शस्त्रभृताम् वरम् विशेषयितुम् अत्यर्थम् उत्तम-अस्त्राणि दर्शयन्

Analysis

Word Lemma Parse
pos=i
pos=i
एव एव pos=i
युधि युध् pos=n,g=f,c=7,n=s
शक्नोमि शक् pos=v,p=1,n=s,l=lat
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
विशेषयितुम् विशेषय् pos=vi
अत्यर्थम् अत्यर्थम् pos=i
उत्तम उत्तम pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part