Original

सा तु कन्या महाराज प्रविश्याश्रममण्डलम् ।यमुनातीरमाश्रित्य तपस्तेपेऽतिमानुषम् ॥ १८ ॥

Segmented

सा तु कन्या महा-राज प्रविश्य आश्रम-मण्डलम् यमुना-तीरम् आश्रित्य तपः तेपे अति मानुषम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रविश्य प्रविश् pos=vi
आश्रम आश्रम pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
यमुना यमुना pos=n,comp=y
तीरम् तीर pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
तपः तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
अति अति pos=i
मानुषम् मानुष pos=a,g=n,c=2,n=s