Original

न विषादस्त्वया कार्यो भीष्म काशिसुतां प्रति ।दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् ॥ १७ ॥

Segmented

न विषादः त्वया कार्यो भीष्म काशि-सुताम् प्रति दैवम् पुरुषकारेण को निवर्तितुम् उत्सहेत्

Analysis

Word Lemma Parse
pos=i
विषादः विषाद pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
भीष्म भीष्म pos=n,g=m,c=8,n=s
काशि काशि pos=n,comp=y
सुताम् सुता pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
दैवम् दैव pos=n,g=n,c=2,n=s
पुरुषकारेण पुरुषकार pos=n,g=m,c=3,n=s
को pos=n,g=m,c=1,n=s
निवर्तितुम् निवृत् pos=vi
उत्सहेत् उत्सह् pos=v,p=3,n=s,l=vidhilin