Original

अपि चैतन्मया राजन्नारदेऽपि निवेदितम् ।व्यासे चैव भयात्कार्यं तौ चोभौ मामवोचताम् ॥ १६ ॥

Segmented

अपि च एतत् मया राजन् नारदे ऽपि निवेदितम् व्यासे च एव भयात् कार्यम् तौ च उभौ माम् अवोचताम्

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
नारदे नारद pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
निवेदितम् निवेदय् pos=va,g=n,c=1,n=s,f=part
व्यासे व्यास pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
भयात् भय pos=n,g=n,c=5,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
तौ तद् pos=n,g=m,c=1,n=d
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
माम् मद् pos=n,g=,c=2,n=s
अवोचताम् वच् pos=v,p=3,n=d,l=lun