Original

न हि मां क्षत्रियः कश्चिद्वीर्येण विजयेद्युधि ।ऋते ब्रह्मविदस्तात तपसा संशितव्रतात् ॥ १५ ॥

Segmented

न हि माम् क्षत्रियः कश्चिद् वीर्येण विजयेद् युधि ऋते ब्रह्म-विदः तात तपसा संशित-व्रतात्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
विजयेद् विजि pos=v,p=3,n=s,l=vidhilin
युधि युध् pos=n,g=f,c=7,n=s
ऋते ऋते pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
विदः विद् pos=a,g=m,c=5,n=s
तात तात pos=n,g=m,c=8,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
संशित संशित pos=a,comp=y
व्रतात् व्रत pos=n,g=m,c=5,n=s