Original

यदैव हि वनं प्रायात्कन्या सा तपसे धृता ।तदैव व्यथितो दीनो गतचेता इवाभवम् ॥ १४ ॥

Segmented

यदा एव हि वनम् प्रायात् कन्या सा तपसे धृता तदा एव व्यथितो दीनो गत-चेताः इव अभवम्

Analysis

Word Lemma Parse
यदा यदा pos=i
एव एव pos=i
हि हि pos=i
वनम् वन pos=n,g=n,c=2,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
कन्या कन्या pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
तपसे तपस् pos=n,g=n,c=4,n=s
धृता धृ pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i
एव एव pos=i
व्यथितो व्यथ् pos=va,g=m,c=1,n=s,f=part
दीनो दीन pos=a,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
इव इव pos=i
अभवम् भू pos=v,p=1,n=s,l=lan