Original

पुरुषांश्चादिशं प्राज्ञान्कन्यावृत्तान्तकर्मणि ।दिवसे दिवसे ह्यस्या गतजल्पितचेष्टितम् ।प्रत्याहरंश्च मे युक्ताः स्थिताः प्रियहिते मम ॥ १३ ॥

Segmented

पुरुषान् च आदिशम् प्राज्ञान् कन्या-वृत्तान्त-कर्मणि दिवसे दिवसे हि अस्याः गत-जल्प्-चेष्टितम् प्रत्याहरन् च मे युक्ताः स्थिताः प्रिय-हिते मम

Analysis

Word Lemma Parse
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
pos=i
आदिशम् आदिश् pos=v,p=1,n=s,l=lan
प्राज्ञान् प्राज्ञ pos=a,g=m,c=2,n=p
कन्या कन्या pos=n,comp=y
वृत्तान्त वृत्तान्त pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
हि हि pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
गत गम् pos=va,comp=y,f=part
जल्प् जल्प् pos=va,comp=y,f=part
चेष्टितम् चेष्ट् pos=va,g=n,c=1,n=s,f=part
प्रत्याहरन् प्रत्याहृ pos=v,p=3,n=p,l=lan
pos=i
मे मद् pos=n,g=,c=6,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
प्रिय प्रिय pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s