Original

ततोऽहं रथमारुह्य स्तूयमानो द्विजातिभिः ।प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम् ।यथावृत्तं महाराज सा च मां प्रत्यनन्दत ॥ १२ ॥

Segmented

ततो ऽहम् रथम् आरुह्य स्तूयमानो द्विजातिभिः प्रविश्य नगरम् मात्रे सत्यवत्यै न्यवेदयम् यथावृत्तम् महा-राज सा च माम् प्रत्यनन्दत

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
स्तूयमानो स्तु pos=va,g=m,c=1,n=s,f=part
द्विजातिभिः द्विजाति pos=n,g=m,c=3,n=p
प्रविश्य प्रविश् pos=vi
नगरम् नगर pos=n,g=n,c=2,n=s
मात्रे मातृ pos=n,g=f,c=4,n=s
सत्यवत्यै सत्यवती pos=n,g=f,c=4,n=s
न्यवेदयम् निवेदय् pos=v,p=1,n=s,l=lan
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रत्यनन्दत प्रतिनन्द् pos=v,p=3,n=s,l=lan