Original

एवमुक्त्वा ययौ कन्या रोषव्याकुललोचना ।तपसे धृतसंकल्पा मम चिन्तयती वधम् ॥ १० ॥

Segmented

एवम् उक्त्वा ययौ कन्या रोष-व्याकुल-लोचना तपसे धृत-संकल्पा मम चिन्तयती वधम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ययौ या pos=v,p=3,n=s,l=lit
कन्या कन्या pos=n,g=f,c=1,n=s
रोष रोष pos=n,comp=y
व्याकुल व्याकुल pos=a,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s
तपसे तपस् pos=n,g=n,c=4,n=s
धृत धृ pos=va,comp=y,f=part
संकल्पा संकल्प pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
चिन्तयती चिन्तय् pos=va,g=f,c=1,n=s,f=part
वधम् वध pos=n,g=m,c=2,n=s