Original

राम उवाच ।प्रत्यक्षमेतल्लोकानां सर्वेषामेव भामिनि ।यथा मया परं शक्त्या कृतं वै पौरुषं महत् ॥ १ ॥

Segmented

राम उवाच प्रत्यक्षम् एतल् लोकानाम् सर्वेषाम् एव भामिनि यथा मया परम् शक्त्या कृतम् वै पौरुषम् महत्

Analysis

Word Lemma Parse
राम राम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
एतल् एतद् pos=n,g=n,c=1,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
भामिनि भामिनी pos=n,g=f,c=8,n=s
यथा यथा pos=i
मया मद् pos=n,g=,c=3,n=s
परम् पर pos=n,g=n,c=1,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
वै वै pos=i
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s