Original

स तेनाभिहतो वीरो ललाटे द्विजसत्तमः ।अशोभत महाराज सशृङ्ग इव पर्वतः ॥ ९ ॥

Segmented

स तेन अभिहतः वीरो ललाटे द्विजसत्तमः अशोभत महा-राज स शृङ्गः इव पर्वतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
वीरो वीर pos=n,g=m,c=1,n=s
ललाटे ललाट pos=n,g=n,c=7,n=s
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
pos=i
शृङ्गः शृङ्ग pos=n,g=m,c=1,n=s
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s