Original

ततोऽहं जामदग्न्याय भृशं क्रोधसमन्वितः ।प्रेषयं मृत्युसंकाशं बाणं सर्पविषोपमम् ॥ ८ ॥

Segmented

ततो ऽहम् जामदग्न्याय भृशम् क्रोध-समन्वितः प्रेषयम् मृत्यु-संकाशम् बाणम् सर्प-विष-उपमम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
जामदग्न्याय जामदग्न्य pos=n,g=m,c=4,n=s
भृशम् भृशम् pos=i
क्रोध क्रोध pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
प्रेषयम् प्रेषय् pos=v,p=1,n=s,l=lan
मृत्यु मृत्यु pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
बाणम् बाण pos=n,g=m,c=2,n=s
सर्प सर्प pos=n,comp=y
विष विष pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s