Original

अथासृङ्मेऽस्रवद्घोरं गिरेर्गैरिकधातुवत् ।रामेण सुमहाबाहो क्षतस्य क्षतजेक्षण ॥ ७ ॥

Segmented

अथ असृज् मे ऽस्रवद् घोरम् गिरेः गैरिक-धातु-वत् रामेण सु महा-बाहो क्षतस्य क्षतज-ईक्षणैः

Analysis

Word Lemma Parse
अथ अथ pos=i
असृज् असृज् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽस्रवद् स्रु pos=v,p=3,n=s,l=lan
घोरम् घोर pos=a,g=n,c=1,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
गैरिक गैरिक pos=n,comp=y
धातु धातु pos=n,comp=y
वत् वत् pos=i
रामेण राम pos=n,g=m,c=3,n=s
सु सु pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
क्षतस्य क्षन् pos=va,g=m,c=6,n=s,f=part
क्षतज क्षतज pos=n,comp=y
ईक्षणैः ईक्षण pos=n,g=m,c=8,n=s