Original

ततो भरतशार्दूल धिष्ण्यमाकाशगं यथा ।सा मामभ्यहनत्तूर्णमंसदेशे च भारत ॥ ६ ॥

Segmented

ततो भरत-शार्दूल धिष्ण्यम् आकाश-गम् यथा सा माम् अभ्यहनत् तूर्णम् अंस-देशे च भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
भरत भरत pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
धिष्ण्यम् धिष्ण्य pos=n,g=n,c=2,n=s
आकाश आकाश pos=n,comp=y
गम् pos=a,g=n,c=2,n=s
यथा यथा pos=i
सा तद् pos=n,g=f,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
तूर्णम् तूर्णम् pos=i
अंस अंस pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s