Original

इन्द्राशनिसमस्पर्शां यमदण्डोपमप्रभाम् ।ज्वलन्तीमग्निवत्संख्ये लेलिहानां समन्ततः ॥ ५ ॥

Segmented

इन्द्र-अशनि-सम-स्पर्शाम् यम-दण्ड-उपम-प्रभाम् ज्वलन्तीम् अग्नि-वत् संख्ये लेलिहानाम् समन्ततः

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शाम् स्पर्श pos=n,g=f,c=2,n=s
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
उपम उपम pos=a,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
ज्वलन्तीम् ज्वल् pos=va,g=f,c=2,n=s,f=part
अग्नि अग्नि pos=n,comp=y
वत् वत् pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
लेलिहानाम् लेलिह् pos=va,g=f,c=2,n=s,f=part
समन्ततः समन्ततः pos=i