Original

ततो बाणमयं वर्षं ववर्ष मयि भार्गवः ।न्यवारयमहं तं च शरजालेन भारत ॥ ३ ॥

Segmented

ततो बाण-मयम् वर्षम् ववर्ष मयि भार्गवः न्यवारयम् अहम् तम् च शर-जालेन भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
बाण बाण pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
वर्षम् वर्ष pos=n,g=m,c=2,n=s
ववर्ष वृष् pos=v,p=3,n=s,l=lit
मयि मद् pos=n,g=,c=7,n=s
भार्गवः भार्गव pos=n,g=m,c=1,n=s
न्यवारयम् निवारय् pos=v,p=1,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s