Original

प्रस्वापमस्त्रं दयितं वचनाद्ब्रह्मवादिनाम् ।चिन्तितं च तदस्त्रं मे मनसि प्रत्यभात्तदा ॥ २३ ॥

Segmented

प्रस्वापम् अस्त्रम् दयितम् वचनाद् ब्रह्म-वादिनाम् चिन्तितम् च तद् अस्त्रम् मे मनसि प्रत्यभात् तदा

Analysis

Word Lemma Parse
प्रस्वापम् प्रस्वाप pos=a,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
दयितम् दयित pos=a,g=n,c=1,n=s
वचनाद् वचन pos=n,g=n,c=5,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनाम् वादिन् pos=a,g=m,c=6,n=p
चिन्तितम् चिन्तय् pos=va,g=n,c=1,n=s,f=part
pos=i
तद् तद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
प्रत्यभात् प्रतिभा pos=v,p=3,n=s,l=lan
तदा तदा pos=i