Original

प्रजज्वाल नभो राजन्धूमायन्ते दिशो दश ।न स्थातुमन्तरिक्षे च शेकुराकाशगास्तदा ॥ २१ ॥

Segmented

प्रजज्वाल नभो राजन् धूमायन्ते दिशो दश न स्थातुम् अन्तरिक्षे च शेकुः आकाश-गाः तदा

Analysis

Word Lemma Parse
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
नभो नभस् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धूमायन्ते धूमाय् pos=v,p=3,n=p,l=lat
दिशो दिश् pos=n,g=f,c=1,n=p
दश दशन् pos=n,g=f,c=1,n=p
pos=i
स्थातुम् स्था pos=vi
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
आकाश आकाश pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
तदा तदा pos=i