Original

ततश्चचाल पृथिवी सपर्वतवनद्रुमा ।संतप्तानि च भूतानि विषादं जग्मुरुत्तमम् ॥ २० ॥

Segmented

ततस् चचाल पृथिवी स पर्वत-वन-द्रुमा संतप्तानि च भूतानि विषादम् जग्मुः उत्तमम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चचाल चल् pos=v,p=3,n=s,l=lit
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
pos=i
पर्वत पर्वत pos=n,comp=y
वन वन pos=n,comp=y
द्रुमा द्रुम pos=n,g=f,c=1,n=s
संतप्तानि संतप् pos=va,g=n,c=1,n=p,f=part
pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
विषादम् विषाद pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
उत्तमम् उत्तम pos=a,g=m,c=2,n=s