Original

ततः समभवद्युद्धं मम तस्य च भारत ।तुमुलं सर्वभूतानां लोमहर्षणमद्भुतम् ॥ २ ॥

Segmented

ततः समभवद् युद्धम् मम तस्य च भारत तुमुलम् सर्व-भूतानाम् लोम-हर्षणम् अद्भुतम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s