Original

ऋषयश्च सगन्धर्वा देवताश्चैव भारत ।संतापं परमं जग्मुरस्त्रतेजोभिपीडिताः ॥ १९ ॥

Segmented

ऋषयः च स गन्धर्वाः देवताः च एव भारत संतापम् परमम् जग्मुः अस्त्र-तेजः-अभिपीडिताः

Analysis

Word Lemma Parse
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
देवताः देवता pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s
संतापम् संताप pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
अस्त्र अस्त्र pos=n,comp=y
तेजः तेजस् pos=n,comp=y
अभिपीडिताः अभिपीडय् pos=va,g=m,c=1,n=p,f=part