Original

ततो व्योम्नि प्रादुरभूत्तेज एव हि केवलम् ।भूतानि चैव सर्वाणि जग्मुरार्तिं विशां पते ॥ १८ ॥

Segmented

ततो व्योम्नि प्रादुरभूत् तेज एव हि केवलम् भूतानि च एव सर्वाणि जग्मुः आर्तिम् विशाम् पते

Analysis

Word Lemma Parse
ततो ततस् pos=i
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
प्रादुरभूत् प्रादुर्भू pos=v,p=3,n=s,l=lun
तेज तेजस् pos=n,g=n,c=1,n=s
एव एव pos=i
हि हि pos=i
केवलम् केवल pos=a,g=n,c=1,n=s
भूतानि भूत pos=n,g=n,c=1,n=p
pos=i
एव एव pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s