Original

ततस्तत्प्रतिघातार्थं ब्राह्ममेवास्त्रमुत्तमम् ।मया प्रयुक्तं जज्वाल युगान्तमिव दर्शयत् ॥ १६ ॥

Segmented

ततस् तद्-प्रतिघात-अर्थम् ब्राह्मम् एव अस्त्रम् उत्तमम् मया प्रयुक्तम् जज्वाल युगान्तम् इव दर्शयत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तद् तद् pos=n,comp=y
प्रतिघात प्रतिघात pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=1,n=s
एव एव pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
प्रयुक्तम् प्रयुज् pos=va,g=n,c=1,n=s,f=part
जज्वाल ज्वल् pos=v,p=3,n=s,l=lit
युगान्तम् युगान्त pos=n,g=m,c=2,n=s
इव इव pos=i
दर्शयत् दर्शय् pos=va,g=n,c=1,n=s,f=part