Original

समाश्वस्तस्तदा रामः क्रोधामर्षसमन्वितः ।प्रादुश्चक्रे तदा ब्राह्मं परमास्त्रं महाव्रतः ॥ १५ ॥

Segmented

समाश्वस्तः तदा रामः क्रोध-अमर्ष-समन्वितः प्रादुश्चक्रे तदा ब्राह्मम् परम-अस्त्रम् महा-व्रतः

Analysis

Word Lemma Parse
समाश्वस्तः समाश्वस् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
रामः राम pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
अमर्ष अमर्ष pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
प्रादुश्चक्रे प्रादुष्कृ pos=v,p=3,n=s,l=lit
तदा तदा pos=i
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
परम परम pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s