Original

तत एनं परिष्वज्य सखा विप्रो महातपाः ।अकृतव्रणः शुभैर्वाक्यैराश्वासयदनेकधा ॥ १४ ॥

Segmented

तत एनम् परिष्वज्य सखा विप्रो महा-तपाः अकृतव्रणः शुभैः वाक्यैः आश्वासयद् अनेकधा

Analysis

Word Lemma Parse
तत ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
सखा सखि pos=n,g=,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
अकृतव्रणः अकृतव्रण pos=n,g=m,c=1,n=s
शुभैः शुभ pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
आश्वासयद् आश्वासय् pos=v,p=3,n=s,l=lan
अनेकधा अनेकधा pos=i