Original

सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे ।विह्वलश्चाभवद्राजन्वेपथुश्चैनमाविशत् ॥ १३ ॥

Segmented

सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे विह्वलः च भवत् राजन् वेपथुः च एनम् आविशत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
द्विजमुख्यस्य द्विजमुख्य pos=n,g=m,c=6,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
भुजान्तरे भुजान्तर pos=n,g=n,c=7,n=s
विह्वलः विह्वल pos=a,g=m,c=1,n=s
pos=i
भवत् भू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
वेपथुः वेपथु pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan