Original

अवाप्य तु पुनः संज्ञां जामदग्न्याय धीमते ।प्राहिण्वं विमलां शक्तिं ज्वलन्तीमशनीमिव ॥ १२ ॥

Segmented

अवाप्य तु पुनः संज्ञाम् जामदग्न्याय धीमते प्राहिण्वम् विमलाम् शक्तिम् ज्वलन्तीम् अशनीम् इव

Analysis

Word Lemma Parse
अवाप्य अवाप् pos=vi
तु तु pos=i
पुनः पुनर् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
जामदग्न्याय जामदग्न्य pos=n,g=m,c=4,n=s
धीमते धीमत् pos=a,g=m,c=4,n=s
प्राहिण्वम् प्रहि pos=v,p=1,n=s,l=lan
विमलाम् विमल pos=a,g=f,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
ज्वलन्तीम् ज्वल् pos=va,g=f,c=2,n=s,f=part
अशनीम् अशनि pos=n,g=f,c=2,n=s
इव इव pos=i