Original

स वक्षसि पपातोग्रः शरो व्याल इव श्वसन् ।महीं राजंस्ततश्चाहमगच्छं रुधिराविलः ॥ ११ ॥

Segmented

स वक्षसि पपात उग्रः शरो व्याल इव श्वसन् महीम् राजन् ततस् च अहम् अगच्छम् रुधिर-आविलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
पपात पत् pos=v,p=3,n=s,l=lit
उग्रः उग्र pos=a,g=m,c=1,n=s
शरो शर pos=n,g=m,c=1,n=s
व्याल व्याल pos=n,g=m,c=1,n=s
इव इव pos=i
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part
महीम् मही pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ततस् ततस् pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अगच्छम् गम् pos=v,p=1,n=s,l=lan
रुधिर रुधिर pos=n,comp=y
आविलः आविल pos=a,g=m,c=1,n=s