Original

भीष्म उवाच ।ततो रात्र्यां व्यतीतायां प्रतिबुद्धोऽस्मि भारत ।तं च संचिन्त्य वै स्वप्नमवापं हर्षमुत्तमम् ॥ १ ॥

Segmented

भीष्म उवाच ततो रात्र्याम् व्यतीतायाम् प्रतिबुद्धो ऽस्मि भारत तम् च संचिन्त्य वै स्वप्नम् अवापम् हर्षम् उत्तमम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
व्यतीतायाम् व्यती pos=va,g=f,c=7,n=s,f=part
प्रतिबुद्धो प्रतिबुध् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
संचिन्त्य संचिन्तय् pos=vi
वै वै pos=i
स्वप्नम् स्वप्न pos=n,g=m,c=2,n=s
अवापम् अवाप् pos=v,p=1,n=s,l=lun
हर्षम् हर्ष pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s