Original

उत्तिष्ठ मा भैर्गाङ्गेय भयं ते नास्ति किंचन ।रक्षामहे नरव्याघ्र स्वशरीरं हि नो भवान् ॥ ९ ॥

Segmented

उत्तिष्ठ मा भैः गाङ्गेय भयम् ते न अस्ति किंचन रक्षामहे नर-व्याघ्र स्व-शरीरम् हि नो भवान्

Analysis

Word Lemma Parse
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
गाङ्गेय गाङ्गेय pos=n,g=m,c=8,n=s
भयम् भय pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=1,n=s
रक्षामहे रक्ष् pos=v,p=1,n=p,l=lat
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
स्व स्व pos=a,comp=y
शरीरम् शरीर pos=n,g=n,c=1,n=s
हि हि pos=i
नो मद् pos=n,g=,c=6,n=p
भवान् भवत् pos=a,g=m,c=1,n=s