Original

ततोऽहं विप्रमुख्यैस्तैर्यैरस्मि पतितो रथात् ।उत्थापितो धृतश्चैव मा भैरिति च सान्त्वितः ॥ ७ ॥

Segmented

ततो ऽहम् विप्र-मुख्यैः तैः यैः अस्मि पतितो रथात् उत्थापितो धृतः च एव मा भैः इति च सान्त्वितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
विप्र विप्र pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
यैः यद् pos=n,g=m,c=3,n=p
अस्मि अस् pos=v,p=1,n=s,l=lat
पतितो पत् pos=va,g=m,c=1,n=s,f=part
रथात् रथ pos=n,g=m,c=5,n=s
उत्थापितो उत्थापय् pos=va,g=m,c=1,n=s,f=part
धृतः धृ pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
इति इति pos=i
pos=i
सान्त्वितः सान्त्वय् pos=va,g=m,c=1,n=s,f=part