Original

ततोऽहं निशि राजेन्द्र प्रसुप्तः शरविक्षतः ।दक्षिणेनैव पार्श्वेन प्रभातसमये इव ॥ ६ ॥

Segmented

ततो ऽहम् निशि राज-इन्द्र प्रसुप्तः शर-विक्षतः दक्षिणेन एव पार्श्वेन प्रभात-समये इव

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
निशि निश् pos=n,g=f,c=7,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
प्रसुप्तः प्रस्वप् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
विक्षतः विक्षन् pos=va,g=m,c=1,n=s,f=part
दक्षिणेन दक्षिण pos=a,g=m,c=3,n=s
एव एव pos=i
पार्श्वेन पार्श्व pos=n,g=m,c=3,n=s
प्रभात प्रभात pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
इव इव pos=i