Original

यदि शक्यो मया जेतुं जामदग्न्यः प्रतापवान् ।दैवतानि प्रसन्नानि दर्शयन्तु निशां मम ॥ ५ ॥

Segmented

यदि शक्यो मया जेतुम् जामदग्न्यः प्रतापवान् दैवतानि प्रसन्नानि दर्शयन्तु निशाम् मम

Analysis

Word Lemma Parse
यदि यदि pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
जेतुम् जि pos=vi
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
दैवतानि दैवत pos=n,g=n,c=1,n=p
प्रसन्नानि प्रसद् pos=va,g=n,c=1,n=p,f=part
दर्शयन्तु दर्शय् pos=v,p=3,n=p,l=lot
निशाम् निशा pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s