Original

न च रामं महावीर्यं शक्नोमि रणमूर्धनि ।विजेतुं समरे विप्रं जामदग्न्यं महाबलम् ॥ ४ ॥

Segmented

न च रामम् महा-वीर्यम् शक्नोमि रण-मूर्ध्नि विजेतुम् समरे विप्रम् जामदग्न्यम् महा-बलम्

Analysis

Word Lemma Parse
pos=i
pos=i
रामम् राम pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
शक्नोमि शक् pos=v,p=1,n=s,l=lat
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
विजेतुम् विजि pos=vi
समरे समर pos=n,g=n,c=7,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
जामदग्न्यम् जामदग्न्य pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s