Original

जामदग्न्येन मे युद्धमिदं परमदारुणम् ।अहानि सुबहून्यद्य वर्तते सुमहात्ययम् ॥ ३ ॥

Segmented

जामदग्न्येन मे युद्धम् इदम् परम-दारुणम् अहानि सु बहूनि अद्य वर्तते सु महा-अत्ययम्

Analysis

Word Lemma Parse
जामदग्न्येन जामदग्न्य pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
परम परम pos=a,comp=y
दारुणम् दारुण pos=a,g=n,c=1,n=s
अहानि अहर् pos=n,g=n,c=2,n=p
सु सु pos=i
बहूनि बहु pos=a,g=n,c=2,n=p
अद्य अद्य pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
सु सु pos=i
महा महत् pos=a,comp=y
अत्ययम् अत्यय pos=n,g=n,c=1,n=s