Original

नक्तंचराणां भूतानां रजन्याश्च विशां पते ।शयनं प्राप्य रहिते मनसा समचिन्तयम् ॥ २ ॥

Segmented

नक्तंचराणाम् भूतानाम् रजन्याः च विशाम् पते शयनम् प्राप्य रहिते मनसा समचिन्तयम्

Analysis

Word Lemma Parse
नक्तंचराणाम् नक्तंचर pos=n,g=m,c=6,n=p
भूतानाम् भूत pos=n,g=m,c=6,n=p
रजन्याः रजनी pos=n,g=f,c=6,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
शयनम् शयन pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
रहिते रहित pos=a,g=n,c=7,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
समचिन्तयम् संचिन्तय् pos=v,p=1,n=s,l=lan