Original

इत्युक्त्वान्तर्हिता राजन्सर्व एव द्विजोत्तमाः ।अष्टौ सदृशरूपास्ते सर्वे भास्वरमूर्तयः ॥ १८ ॥

Segmented

इति उक्त्वा अन्तर्हिताः राजन् सर्व एव द्विजोत्तमाः अष्टौ सदृश-रूपाः ते सर्वे भास्वर-मूर्तयः

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
अन्तर्हिताः अन्तर्धा pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
द्विजोत्तमाः द्विजोत्तम pos=n,g=m,c=1,n=p
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
सदृश सदृश pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भास्वर भास्वर pos=a,comp=y
मूर्तयः मूर्ति pos=n,g=m,c=1,n=p