Original

न च रामेण मर्तव्यं कदाचिदपि पार्थिव ।ततः समुत्पन्नमिदं प्रस्वापं युज्यतामिति ॥ १७ ॥

Segmented

न च रामेण मर्तव्यम् कदाचिद् अपि पार्थिव ततः समुत्पन्नम् इदम् प्रस्वापम् युज्यताम् इति

Analysis

Word Lemma Parse
pos=i
pos=i
रामेण राम pos=n,g=m,c=3,n=s
मर्तव्यम् मृ pos=va,g=n,c=1,n=s,f=krtya
कदाचिद् कदाचिद् pos=i
अपि अपि pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
ततः ततस् pos=i
समुत्पन्नम् समुत्पद् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
प्रस्वापम् प्रस्वाप pos=a,g=n,c=1,n=s
युज्यताम् युज् pos=v,p=3,n=s,l=lot
इति इति pos=i