Original

एवं कुरुष्व कौरव्य प्रभाते रथमास्थितः ।प्रसुप्तं वा मृतं वापि तुल्यं मन्यामहे वयम् ॥ १६ ॥

Segmented

एवम् कुरुष्व कौरव्य प्रभाते रथम् आस्थितः प्रसुप्तम् वा मृतम् वा अपि तुल्यम् मन्यामहे वयम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
कुरुष्व कृ pos=v,p=2,n=s,l=lot
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
प्रभाते प्रभात pos=n,g=n,c=7,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
प्रसुप्तम् प्रस्वप् pos=va,g=m,c=2,n=s,f=part
वा वा pos=i
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
वा वा pos=i
अपि अपि pos=i
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
मन्यामहे मन् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p