Original

ततो जित्वा त्वमेवैनं पुनरुत्थापयिष्यसि ।अस्त्रेण दयितेनाजौ भीष्म संबोधनेन वै ॥ १५ ॥

Segmented

ततो जित्वा त्वम् एव एनम् पुनः उत्थापयिष्यसि अस्त्रेण दयितेन आजौ भीष्म संबोधनेन वै

Analysis

Word Lemma Parse
ततो ततस् pos=i
जित्वा जि pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
उत्थापयिष्यसि उत्थापय् pos=v,p=2,n=s,l=lrt
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
दयितेन दयित pos=a,g=n,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
संबोधनेन सम्बोधन pos=n,g=n,c=3,n=s
वै वै pos=i