Original

एनसा च न योगं त्वं प्राप्स्यसे जातु मानद ।स्वप्स्यते जामदग्न्योऽसौ त्वद्बाणबलपीडितः ॥ १४ ॥

Segmented

एनसा च न योगम् त्वम् प्राप्स्यसे जातु मानद स्वप्स्यते जामदग्न्यो ऽसौ त्वद्-बाण-बल-पीडितः

Analysis

Word Lemma Parse
एनसा एनस् pos=n,g=n,c=3,n=s
pos=i
pos=i
योगम् योग pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
जातु जातु pos=i
मानद मानद pos=a,g=m,c=8,n=s
स्वप्स्यते स्वप् pos=v,p=3,n=s,l=lrt
जामदग्न्यो जामदग्न्य pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
बाण बाण pos=n,comp=y
बल बल pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part