Original

तत्स्मरस्व महाबाहो भृशं संयोजयस्व च ।न च रामः क्षयं गन्ता तेनास्त्रेण नराधिप ॥ १३ ॥

Segmented

तत् स्मरस्व महा-बाहो भृशम् संयोजयस्व च न च रामः क्षयम् गन्ता तेन अस्त्रेण नराधिप

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
स्मरस्व स्मृ pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
भृशम् भृशम् pos=i
संयोजयस्व संयोजय् pos=v,p=2,n=s,l=lot
pos=i
pos=i
pos=i
रामः राम pos=n,g=m,c=1,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
गन्ता गम् pos=v,p=3,n=s,l=lrt
तेन तद् pos=n,g=n,c=3,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s