Original

इदमस्त्रं सुदयितं प्रत्यभिज्ञास्यते भवान् ।विदितं हि तवाप्येतत्पूर्वस्मिन्देहधारणे ॥ ११ ॥

Segmented

इदम् अस्त्रम् सु दयितम् प्रत्यभिज्ञास्यते भवान् विदितम् हि ते अपि एतत् पूर्वस्मिन् देहधारणे

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
सु सु pos=i
दयितम् दयित pos=a,g=n,c=2,n=s
प्रत्यभिज्ञास्यते प्रत्यभिज्ञा pos=v,p=3,n=s,l=lrt
भवान् भवत् pos=a,g=m,c=1,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
पूर्वस्मिन् पूर्व pos=n,g=n,c=7,n=s
देहधारणे देहधारण pos=n,g=n,c=7,n=s