Original

भीष्म उवाच ।ततोऽहं निशि राजेन्द्र प्रणम्य शिरसा तदा ।ब्राह्मणानां पितॄणां च देवतानां च सर्वशः ॥ १ ॥

Segmented

भीष्म उवाच ततो ऽहम् निशि राज-इन्द्र प्रणम्य शिरसा तदा ब्राह्मणानाम् पितॄणाम् च देवतानाम् च सर्वशः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
निशि निश् pos=n,g=f,c=7,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
तदा तदा pos=i
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
pos=i
देवतानाम् देवता pos=n,g=f,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i