Original

मत्वा तु निहतं रामस्ततो मां भरतर्षभ ।मेघवद्व्यनदच्चोच्चैर्जहृषे च पुनः पुनः ॥ ९ ॥

Segmented

मत्वा तु निहतम् रामः ततस् माम् भरत-ऋषभ मेघ-वत् व्यनदत् च उच्चैस् जहृषे च पुनः पुनः

Analysis

Word Lemma Parse
मत्वा मन् pos=vi
तु तु pos=i
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
मेघ मेघ pos=n,comp=y
वत् वत् pos=i
व्यनदत् विनद् pos=v,p=3,n=s,l=lan
pos=i
उच्चैस् उच्चैस् pos=i
जहृषे हृष् pos=v,p=3,n=s,l=lit
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i