Original

स मे जत्र्वन्तरे राजन्निपत्य रुधिराशनः ।मयैव सह राजेन्द्र जगाम वसुधातलम् ॥ ८ ॥

Segmented

स मे जत्रु-अन्तरे राजन् निपत्य रुधिर-अशनः मया एव सह राज-इन्द्र जगाम वसुधा-तलम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
जत्रु जत्रु pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निपत्य निपत् pos=vi
रुधिर रुधिर pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
एव एव pos=i
सह सह pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
वसुधा वसुधा pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s