Original

ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः ।शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः ॥ ७ ॥

Segmented

ततः सूत-व्यसनिनम् विप्लुतम् माम् स भार्गवः शरेण अभ्यहनत् गाढम् विकृष्य बलवद् धनुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सूत सूत pos=n,comp=y
व्यसनिनम् व्यसनिन् pos=a,g=m,c=2,n=s
विप्लुतम् विप्लु pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
तद् pos=n,g=m,c=1,n=s
भार्गवः भार्गव pos=n,g=m,c=1,n=s
शरेण शर pos=n,g=m,c=3,n=s
अभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
गाढम् गाढम् pos=i
विकृष्य विकृष् pos=vi
बलवद् बलवत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s